Echo Sanskrit Meaning
अनुनद्, अनुनादः, उद्घुष्, प्रतिध्वनिः, प्रतिध्वानम्, प्रतिशब्दः, प्रोद्घुष्, व्यनुनद्
Definition
प्रकाशस्य अभावः।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
सः ध्वनिः यः उत्पत्तिस्थानात् अन्यत्र गत्वा तत् स्थानम् अभिहत्य प्रत्यागतः सन् पुनः श्रूयते।
किंचन वस्तु अभिहत्य ध्वनेः प्रतिध्वन्युत्पादनानुकूलः व्यापारः।
गुञ्जनश
Example
सूर्यास्ताद् अनन्तरम् अन्धःकारः भवति।
कुल्यात् व्याघ्रस्य प्रतिध्वनिः आगतः।
देहलीस्थे कमलमन्दिरे ध्वनिः अनुनदति।
षट्पदोसौ न जुगुञ्ज यः कलम् [भट्टि2.19]
Temporary in SanskritDoubt in SanskritEmbrace in SanskritHollow in SanskritInvective in SanskritSouse in SanskritLike in SanskritIdol in SanskritHonorable in SanskritComplaisant in SanskritTalk in SanskritChance in SanskritSales Rep in SanskritCharge in SanskritScoundrel in SanskritStick in SanskritFix in SanskritReptile in SanskritHubby in SanskritGo Under in Sanskrit