Eclipse Sanskrit Meaning
उपप्लवः, उपरागः, उपसर्गः, उपाग्रस्, औपग्रस्तिकः, औपग्रहिकः, ग्रहणः, ग्रहपीडनम्, ग्रास, विमर्द्दनम्
Definition
ग्रहजनितपीडा।
अन्यस्मात् ग्रहणस्य क्रिया।
मुखपुरणान्नादि।
Example
सूर्यस्य ग्रहपीडनम् अमावस्यायाम् एव भवति। /""शशिदिवाकरयोर्ग्रहपीडनम्।
प्रतिवेशिना सह वस्तूनाम् आदानं प्रदानं च प्रचलत्येव।
यावत् मया एकः कवलः गृहीतः तावत् सः आगतः।
Joke in SanskritLuscious in SanskritPap in SanskritDeportation in SanskritForced in SanskritFriend in SanskritHere in SanskritRed in SanskritGolden Ager in SanskritBite in SanskritModerate-sized in SanskritSulfur in SanskritX Ray in SanskritDeal in SanskritPied in SanskritSpan in SanskritSleep in SanskritLight Beam in SanskritFlagitious in SanskritGet in Sanskrit