Economical Sanskrit Meaning
अर्थशास्त्रीय
Definition
यः अनावश्यकं व्ययं न करोति।
अर्थशास्त्रसम्बन्धी।
यः अल्पं व्ययं करोति।
यस्य मूल्यम् अल्पम् अस्ति।
यद् अल्पेन मूल्येन भवति।
Example
मितव्ययी पुरुषः अर्थविषयिण्याः विपदः त्रायते।
श्यामः अर्थशास्त्रीयस्य प्रश्नस्य समाधानार्थे साहाय्यं अपेक्षते।
बाल्यस्य अभावात् सः स्वभावतः अल्पव्ययी अभवत्।
अत्र अल्पमूल्यानि वस्तूनि विक्रीयन्ते।
भारतस्य एतस्य अपेक्षया अल्पमूल्या
Bile in SanskritCompendium in SanskritCave In in SanskritTurmeric in SanskritErudition in SanskritDisagreeable in SanskritMan in SanskritChalk in SanskritDeuce-ace in SanskritUnbalanced in SanskritAil in SanskritComplete in SanskritMeans in SanskritSound in SanskritBitterness in SanskritInfo in SanskritQuiz in SanskritStay in SanskritMightiness in SanskritKick in Sanskrit