Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Economy Sanskrit Meaning

अर्थनीतिः, सञ्चयः

Definition

रक्षणस्य क्रिया भावो वा।
नियतसीमायां कृतः व्ययः।
उत्पादनस्य वितरणस्य तथा च भोगस्य नीतिः सिद्धान्तः वा।
वित्तस्य व्यवस्था।
यः अल्पं व्ययं करोति।

Example

सः भविष्यार्थे सञ्चयं करोति।
मितव्ययः अपव्ययात् त्रायते।
समयानुसारेण अर्थनीतौ परिवर्तनं भवति।
राष्ट्रस्य अर्थव्यवस्था सम्यक् नास्ति।
बाल्यस्य अभावात् सः स्वभावतः अल्पव्ययी अभवत्।