Economy Sanskrit Meaning
अर्थनीतिः, सञ्चयः
Definition
रक्षणस्य क्रिया भावो वा।
नियतसीमायां कृतः व्ययः।
उत्पादनस्य वितरणस्य तथा च भोगस्य नीतिः सिद्धान्तः वा।
वित्तस्य व्यवस्था।
यः अल्पं व्ययं करोति।
Example
सः भविष्यार्थे सञ्चयं करोति।
मितव्ययः अपव्ययात् त्रायते।
समयानुसारेण अर्थनीतौ परिवर्तनं भवति।
राष्ट्रस्य अर्थव्यवस्था सम्यक् नास्ति।
बाल्यस्य अभावात् सः स्वभावतः अल्पव्ययी अभवत्।
Respectable in SanskritPoison Mercury in SanskritRed in SanskritOral Cavity in SanskritPooh-pooh in SanskritLuckiness in SanskritMean Solar Day in SanskritSept in SanskritPlait in SanskritBore in SanskritBreadth in SanskritNoose in SanskritPrognostication in SanskritApparitional in SanskritOrganized in SanskritUmbilical in SanskritSlumber in SanskritAdvance in SanskritCedrus Deodara in SanskritWhacking in Sanskrit