Edacious Sanskrit Meaning
अतिभोजिन्, अत्याहारिन्, उदर-परायण
Definition
यः अत्यधिकम् अत्ति।
यः क्षुधया आतुरः।
तेजःपदार्थविशेषः।
नगरसम्बन्धी।
यस्मिन् लोभः अस्ति।
यः नित्यं क्षुधावान् अस्ति।
यः प्रमाणात् अधिकं खादति।
गन्धद्रव्यविशेषः यः जलशुक्तेः अथवा महाशङ्खस्य जातेः जन्तोः मुखावरणस्य पिधानं भवति।
पर्वतविशेषः।
यः सर्वम् अत्ति।
लोभयुक्तः।
Example
क्षुधातुरं बालकं माता दुग्धं पाययति।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
मह्यं पौरं जीवनं न रोचते।
सः लुब्धः अस्ति।
जसुरः पुरुषः नित्यं खादितुम् इच्छति।
रामानन्दः अत्याहारी अस्ति यतः सः एकस्मिन् एव समये अतिमात्रं भोजनं करोति।
अञ्जनकेशी कदाचित् गोलाकारिका वा नखवत् अर्धचन्
Deportation in SanskritProfessional in SanskritSiva in SanskritNina From Carolina in SanskritPile Up in SanskritExample in SanskritIndemnify in SanskritTottery in SanskritContain in SanskritButch in SanskritGoal in SanskritImpure in SanskritUnhinge in SanskritEncampment in SanskritParry in SanskritCrystal in SanskritSimplicity in SanskritIronwood in SanskritLibra in SanskritBoat in Sanskrit