Edda Sanskrit Meaning
कचुः, कच्वी, कालकचुः, वनकचुः, वितण्डा
Definition
कल्पितं वा दृष्टं दृश्यम् आधारभूतं गृहीत्वा कृता रचना।
जीर्णैः वस्त्रैः स्यूतम् आच्छादनम्।
अरबानां भाषा।
कन्दविशेषः- यः शाकरूपेण खाद्यते।
लताविशेषः- यस्य रक्तत्वचः मधुराः कन्दाः खाद्यन्ते।
Example
मुन्शी प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य सम्यक् वर्णनम् अस्ति।
श्रमिका स्वस्य बालं कन्थायां स्वापयति।
एतत् पुस्तकम् अरबी-भाषायाम् अस्ति।
नैके अरबवासिनः मम मित्राणि सन्ति।
कन्दमूलत्वात् व्रते लोहितालुः भक्ष्यते।
सीता कचूनां शाकं करोति।
Lament in SanskritHelmsman in SanskritMain in SanskritNet in SanskritRun-in in SanskritBite in SanskritResult in SanskritWork in SanskritHazard in SanskritVictimised in SanskritImmunisation in SanskritAttempt in SanskritMat in SanskritMale Parent in SanskritUnsighted in SanskritOpposition in SanskritVisible Radiation in SanskritExpiry in SanskritMonstrous in SanskritWages in Sanskrit