Eden Sanskrit Meaning
स्वर्गः
Definition
सुखस्वरुपं मनमोहकं च स्थानम्।
हिन्दुमतानुसारेण सप्तलोकेषु तत् स्थानं यत्र पुण्यात्मा निवसति।
विष्णोः निवासस्थानम्।
यहूदीनां यवनानां ख्रीष्टीयानां च मतानुसारं वर्तमानः स्वर्गस्य तत् वनं यत्र ईश्वरेण आदमं निर्मितम्।
Example
आतङ्कवादेन सह युद्ध्यमानः काश्मिरदेशः जनैः अधुना स्वर्गः न मन्यते।
सत्कर्मणा मनुष्यः स्वर्गे गच्छति।
विष्णोः भक्तः मृत्योः अनन्तरं वैकुण्ठं गच्छन्ति।
ईडनवनस्थस्य सेवफलस्य खादनात् ईश्वरः आदमं निवारितम् आसीत्।
Developed in SanskritFigure in SanskritSlight in SanskritAssist in SanskritSplendor in SanskritStride in SanskritBrush Aside in SanskritBlood Cell in SanskritFond Regard in SanskritAssuage in SanskritStriped in SanskritKeep Up in SanskritPartner in SanskritRight Away in SanskritMourning in SanskritDeuce in SanskritMollify in SanskritStag in SanskritVolcano in SanskritTympanum in Sanskrit