Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Edge Sanskrit Meaning

उपान्तम्, कच्छः, कोटिः, धारः, परिसरः, पर्यन्तम्, प्रान्तः, समन्तः, सीमा

Definition

कमपि दुष्टं मत्वा सर्वदा तस्य दूरे स्थापनार्थं प्रेरिका मनोवृत्तिः।
आ ओष्ठात् गलादिपर्यन्तम् शरीरावयवविशेषः येन प्राणिनः वदन्ति अदन्ति च।
कस्यपि वस्तुनः सूचिवत् अग्रभागः।
कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
शाटिकायाः उत्तरीयस्य वा सः

Example

अत्यधिकभयात् तस्य मुखात् ध्वनिरेव न निःसृतः।
दुर्योधनः श्रीकृष्णाय अकथयत् नाहं ददामि सूच्याः अग्रेण तुल्यां भूमिम् अपि पाण्डवेभ्यः।
अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
बालकः मातायाः अङ्के खेलति।
बालकः मातुः शाटिकायाः शिखां गृह्णाति।
भवत्याः शाटिकायाः उपान्तं कण्टके लग्नम्