Edible Sanskrit Meaning
अशनीय, आहार्य, खाद्य, खाद्यम्, ग्राह्य, प्राश्यम्, भक्ष्य, भक्ष्यम्, भोज्य, भोज्यद्रव्यम्, भोज्यम्, भोज्यवस्तु
Definition
अदनीयद्रव्यम् यस्मात् बलादि प्राप्यते।
पूजार्थे योग्यः।
यद् वास्तविकं नास्ति।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
भक्षणीयद्रव्यम्।
यः ज्ञातुं योग्यः।
स्वीकर्तुं योग्यः।
भोजनादिना सम्बद्धानि सर्वाणि वस्तूनि।
यत् अपहर्तुं योग्यम्।
वैद्यकशास्त्रानुसारेण सः व्याधिः यः शल्यक्रियया विना न उपशमति।
अभिनयस्य चतुर
Example
ग्रामस्य तुलनायां नगरेषु अन्नस्य मूल्यम् अधिकं वर्तते। / कस्त्वंभद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते। शार्दुलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्याशया।
गौतमः बुद्धः पूजनीयः अस्ति।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
खाद्यानि फलानि क्षालयित्वा एव भक्षणीयानि।
ईश
Granger in SanskritInvite in SanskritMultiplier in SanskritKnocker in SanskritWeaving in SanskritBottom in SanskritSpine in SanskritDesire in SanskritToothsome in SanskritPrognostication in SanskritPellucidity in SanskritMend in SanskritNoesis in SanskritLid in SanskritSquare in SanskritEunuch in SanskritUnwholesomeness in SanskritAbsorption in SanskritExecution in SanskritMaternity in Sanskrit