Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Edition Sanskrit Meaning

आवृत्तिः, प्रतिकृतिः, प्रतिरुपम्

Definition

किमपि कार्यं कृतिः वा निषिध्यते।
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
किमपि वस्तु दृष्ट्वा तदनुसारेण तत्सदृशं कृता कृतिः।
कस्मिन्नपि कर्मणि पाटवार्थे तत्कर्मणः पुनः पुनः कृतिः
दोषान् अपनित्वा सम्यक्करणस्य क्रिया।
एकस्मिन् काले जातम् पुस्

Example

न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
कार्यस्य अस्य शोधनम् आवश्यकम्।
प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।
औरङ्गाबादनगरस्थः बीबी-का-मकबरा इति ताजमहल इत्यस्य