Educated Sanskrit Meaning
अनुनीत, कृतधी, कृतबुद्धि, कृतविद्य, कृताभ्यास, गृहीतविद्य, लब्धविद्य, विनीत, शिक्षित, शिष्ट, संस्कृत
Definition
यः कमपि विषयं विशिष्य अधीतवान्।
यस्य बुद्धिः वर्तते।
येन शिक्षा गृहीता।
अक्षरसम्पन्नः अध्ययनसम्पन्नः च।
भगवतः कल्केः अग्रजः।
यः अक्षराणां पठनं लेखनञ्च जानाति।
Example
अस्य कार्यस्य कृते प्रशिक्षितस्य पुरुषस्य आवश्यकता अस्ति।
बुद्धिमते वितण्डा न रोचते।
शिक्षिताः जनाः राष्ट्रस्य नेतारः।
शिक्षितैः साक्षरताप्रसारार्थे यतितव्यम्।
प्राज्ञस्य वर्णनं पुराणेषु प्राप्यते।
अस्माकं देशे साक्षराणां जनानां सङ्ख्या प्रतिदिनं वर्धमाना अस्ति।
Sharpness in SanskritDecrepit in SanskritEnd in SanskritHearing Loss in SanskritGood in Sanskrit21st in SanskritAnkus in SanskritDistance in SanskritHearsay in SanskritHot in SanskritCrookback in SanskritCoconut in SanskritMaternity in SanskritAditi in SanskritEugenia Aromaticum in SanskritProgramme in SanskritValorousness in SanskritBuzz in SanskritNaturalistic in SanskritTalk in Sanskrit