Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Education Sanskrit Meaning

अध्यापनम्, शिक्षणम्, शिक्षा

Definition

शिक्षासम्बन्धिनी योग्यता।
शिक्षाप्रदानस्य कार्यम्।
कस्यापि विषयस्य ज्ञानप्राप्त्यर्थं कृता क्रिया।
हितकारकं कथनम्।
पठितुं योग्यं हितवचनम्।
विद्यागानादिविषयानां पाठनस्य क्रिया।
भोजनं वस्त्रं वा दत्त्वा परिपालनस्य क्रिया।

Example

स्वस्य शैक्षणिकयोग्यतायाः प्रमाणपत्रं दर्शयतु।
सः संस्कृतस्य अध्ययनार्थे काशीनगरं गतवान्।
भगवद्गीतायां श्रीकृष्णेन दत्तः उपदेशः मानवसमाजस्य कल्याणार्थे अस्ति।
महाकाव्यात् सत्यस्य विजयो भवति इति शिक्षा प्राप्यते।
अधुना पाठशालायां नैकेषां विषयाणां शिक्षां प्रयच्छन्ति।
कृष्णस्य