E'er Sanskrit Meaning
अहर्निशम्, आप्रदिवम्, नित्यम्, प्रतिक्षणम्, प्रत्यहम्, प्रदिवः, शश्वत्, सदम्, सदा, सनात्, सर्वकालम्, सर्वदा, सर्वशः
Definition
यः नश्वरः नास्ति।
यस्य सीमा नास्ति।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
विरामेण विना।
समानं स्थलं यस्मिन् उच्चनीचत्वं नास्ति।
क्षणे क्षणे।
समाने अन्तरे ।
प्रतियोगितायां समानायाः गुणसङ्ख्यायाः स्थितिः ।
Example
आत्मा अमरः अस्ति।
भवान् मम पितुः तुल्यः।
समीकृता भूमिः कृष्यर्थे उत्तमतमा अस्ति।
सः प्रतिदिनं पूजयति।
सर्वैः सदा सत्यम् एव वक्तव्यम्।
इमौ लोहपथौ समान्तरे प्रसृते स्तः ।
निबद्धायाः गुणसङ्ख्यायाः कारणात् प्रतियोगिता
Glow in SanskritGet Ahead in SanskritUndoer in SanskritHuman in SanskritAd in SanskritConserve in SanskritGood-for-naught in SanskritTape Measure in SanskritElliptical in SanskritBad Luck in SanskritClustering in SanskritMan in SanskritTendency in SanskritResidue in SanskritInsect Bite in SanskritKing Of Beasts in SanskritIgnorant in SanskritProffer in SanskritAllegation in SanskritCrying in Sanskrit