Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Effect Sanskrit Meaning

कषायः, निर्गलितार्थः, निर्यासः, निष्कर्षः, प्रभावः, मण्डः, रसः, सारः

Definition

सः पदार्थः येन वस्तु रज्यते।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
यां दृष्ट्वा तत्सदृशा क्रियमाणा क्रिया।
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
क्रियाकरणे अधिकारद्योतिता पत्रादि माध्यमेन कृता क्रिया।
वस्तुनः उपयोजनक्रिया।
विचारे स्थिरांशः।
यः मलहीनः दोष

Example

मञ्जिष्ठेण रागेण एतद् वस्त्रम् रक्तम्।
साधुजनानाम् अनुकरणं करणीयम्।
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
श्यामस्य नियुक्तिः नौसेनायाम् नाविक पदे अभवत्।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अश