Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Efflorescence Sanskrit Meaning

स्वर्णयुगम्

Definition

पृथिव्याः अधोरुर्ध्वभागे च कल्पितानि चतुर्दशस्थानानि।
अप्रसन्नताहेतुजन्यः वियोगरूपः औदासीन्यफलजनकः वा व्यापारः।
वर्तमानावस्थायाः अपेक्षया उन्नतावस्थां प्रति गमनम्।
यं शिक्षयति।
पुष्परुपेण विकसनानुकूलव्यापारः।
अहमन्यजन्य अभिमानानुकूलः व्यापारः।
कलिकायाः पुष्पीभवनस्य क्रिया।
उपरितले विस्तीर्णः अन्यवस्तुनः वा तस्य एव पदार्थस्य

Example

धर्मग्रन्थानुसारेण पृथिव्याः अधः सप्त तथा च उपरि सप्त लोकाः सन्ति। / इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते।
अहं तस्य कर्म कर्तुम् असमर्थः अतः सः अरोषीत्।
भारतदेशस्य उन्नतिं भारतीयाः एव कुर्वन्ति।
शिष्यस्य गुरोः सह सुदृढाः सम्बन्धाः आवश्यकाः।