Effort Sanskrit Meaning
अध्यवसानम्, अध्यवसायः, अभियानम्, आयासः, उत्साहः, उद्यमः, उद्योगः, उपक्रमः, कर्मयोगः, क्लमः, क्लमथः, क्लेशः, गुरणम्, गूरणम्, गोरणम्, ग्रहः, घटनम्, घटना, घटा, चेष्टनम्, चेष्टा, चेष्टितम्, परिश्रमः, प्रयत्नः, प्रयासः, प्रयोगः, प्रवृत्तिः, यत्नः, विचेष्टितम्, व्यवसायः, व्यापारः, व्यायामः, श्रमः
Definition
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
शारीरकानि कष्टानि।
व्यापारे अर्थस्य अपागमः।
कस्यापि पछ्चाद् धावनस्य क्रिया।
अस्मिन् स्थाने।
प्रायः अतिप्रापणस्य इच्छा।
मनोधर्मविशेषः।
वेधस्थानं यत्
Example
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
तेन दण्डेन आघातः कृतः।
परिश्रमैः प्रेयं श्रेयम् अपि प्राप्तुं शक्यते।
अस्मिन् व्यापारे व्ययः जातः।
श्यामः स्वपितुः अनुसरणम् करोति।
रहीमः रात्रौ एव अत्र आगतः अस्ति।
लोभः पापस्य कारणम्।
अर्जुनस्य बा