Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Effortless Sanskrit Meaning

अनध्यवसायिन्, अनुद्यमिन्, अनुद्योगिन्, अप्रयत्नशील, अलस, अल्पचेष्टित, गेहेमेहिन्, जिह्म, निरूद्यम, निर्यत्न, निष्क्रियात्मन्

Definition

यत् सुखेन कर्तुं शक्यते।
यद् क्लिष्टं नास्ति।
बौद्धधर्मस्य प्रवर्तकः यं जनाः ईश्वरं मन्यन्ते।
कैतवविहीनः।
चीडवृक्षात् प्राप्तः लशः।
यः वक्रः नास्ति।
वृक्षविशेषः।
एकः सांवत्सरः वृक्षविशेषः।
यः प्रयतितुम् अनुत्सुकः अस्ति।

Example

ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
रामचरितमानस इति अक्लिष्टः ग्रन्थः अस्ति।
कुशीनगरम् इति बुद्धस्य परिनिर्वाणस्थलं इति ख्यातम्।
दारुगन्धा मानवार्थे उपयुक्ता।
एषा पद्धतिः अजिह्मा अस्ति।
अनध्यवसायी मनुष्यः कदापि यशः न प्राप्नोति।