Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Egg Sanskrit Meaning

अण्डम्, कोशः, कोषः, डिम्बः, डिम्भः, पेशिः, पेशी

Definition

क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
मत्स्यपक्ष्यादिप्रादुर्भावककोषः।
जीवेषु स्त्रीजातेः सः जीवाणुः यः नरवीर्यस्य संयोगेन नूतनं रूपं धारयति।
कम् अपि कस्मिंश्चित् कार्ये प्रवृत्त्यात्मकः व्यापारः।
दोषप्रमार्जनपूर्वकः उत्कर्षानुकूलः व्यापारः।
अजादि पशूनाम् अण्डकोषः।

Example

अस्मिन् संवत्सरे तुवर्यः सस्यं विपुलं दृश्यते।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
डिम्बाणुना जीवस्य उत्पत्तिः भवति।
अहं श्यामेन सह अकलहयम् यतः रामः तदर्थं माम् औत्तेजयत।
सर्वकारः कृषिसंसाधनान् विशोधयति।
अस्य अजस्य वृषणः अतीव बृहत् अस्ति।