Eggplant Bush Sanskrit Meaning
अङ्गणः, कट्फला, कण्चकिनी, कण्टपत्रिका, कण्टवृन्ताकी, कण्टालुः, चित्रफला, दुष्प्रधर्षिणी, निद्रालुः, नीलफला, नृपप्रियफला, भण्टाकी, महती, महोटिका, मांसफलकः, मिश्रवर्णफला, रक्तफला, राजकुष्माण्डः, वङ्गणः, वङ्गनम्, वातीङ्गणः, वार्ता, वार्ताकः, वार्ताकी, वृत्तफला, वृन्ताकः, शाकबिल्वः, शाकश्रेष्ठा, सिंही, हिङ्गुली, हिण्डिरः
Definition
खगविशेषः- कृष्णवर्णमधुरस्वरपक्षी।
सुगन्धितवस्तुप्रकारः।
वृक्षविशेषः यस्य फलानि कृष्णवर्णीयानि तथा च यः चिरहरितः अस्ति।
जम्बूवृक्षस्य कृष्णवर्णीयानि फलानि।
फलविशेषः- देवदालीलतायाः दीर्घं तथा च अतुन्दं फलम्।
लताविशेषः यस्य फलानि लम्बाकारकानि सन्ति।
ओषधिविशेषः अस्य पीतवर्णीयानि मूलानि पाकादिषु व्यञ्जनत्वेन उपयुज्यन्ते रक्तशुद्धिकरत्वात् ते भेषजे तथा च देहवर्णवि
Example
पिकस्य कूजनं मनोहारि अस्ति।
हेमगन्धिनी धार्मिकेषु अनुष्ठानेषु उपयुज्यते।
तस्य उद्याने पञ्च जम्बूवृक्षाः सन्ति।
जनाः ग्रीष्मकाले कर्कटीम् अदन्ति।
वालुकायां कर्कटी सम्यक्तया वर्धते।
समये अकृतेन सिंचनेन हरिद्रा शुष्का जाता। / हरिद्रा कफ-पित्तास्त्रशोथ-