Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ego Sanskrit Meaning

अहंभावः

Definition

कालविशेषः, (सौरकालगणनायाम्) भानोर् उदयाद् उदयपर्यन्तं कालः, सूर्यकिरणावच्छिन्नकालः, (चान्द्रकालगणनायाम्) चन्द्रमसः उदयाद् उदयपर्यन्तं कालः।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
लोके प्रसिद्धिः।
अहम् इति भावना।
यः विशेष्यत्वेन महत्त्वं भजते।
ईश्वरस्य ध्यानं त्यक्त्वा देहादिषु सांसारिकपदार्थेषु वा ममत्वबुद्धिः
कस्यचित् वस्तुनः म

Example

अहंभावं त्यक्त्वा एव मोक्षं प्राप्यते।
साधुपुरुषाः मोहेन आसक्ताः न भवन्ति।/ मम माता मम पिता ममेयं गृहिणीगृहम्।एतदन्यं ममत्वं यत् स मोह इति कीर्तितः।
सर्वदा एव गर्वेण आचर्यमाणः धनिकः अद्य सर्वेषां पुरतः लज्जितः जातः।
आत्माचित्तयोः भिन्नतायां तयो