Egocentrism Sanskrit Meaning
स्वार्थ
Definition
पर्याप्तस्य अवस्था भावो वा।
आत्मप्रयोजनम्।
भीषयितुं कृतः उग्रः शब्दः।
कस्यापि भयङ्करस्य प्राणिनः उच्चस्वरयुक्तः नादः।
अभिष्टनक्रिया।
Example
श्यामः स्वार्थाय अत्र आगच्छति।
भीमसेनस्य गर्जनं श्रुत्वा कौरवाः भीताः।
व्याघ्रस्य गर्जनं श्रुत्वा जनाः पलायन्।
मेघानां गर्जनाभिः सह विद्युद्भिः सह च वर्षा अवर्षत्।
Lowly in SanskritObtainable in SanskritVirtuous in SanskritPomegranate in SanskritPhallus in SanskritTake in SanskritRingworm in SanskritHideous in SanskritThirsty in SanskritWell-favoured in SanskritPomelo in SanskritAlimentary in SanskritBlack Pepper in SanskritFowl in SanskritLuckiness in SanskritHonourable in SanskritNucleus in SanskritPrestigiousness in SanskritMantrap in SanskritChinese in Sanskrit