Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Egret Sanskrit Meaning

कक्षेरुः, गृहबलिप्रियः, चन्द्रविहङ्गमः, तापसः, तीर्थसेवी, दाम्भिकः, दीर्घजङ्घः, द्वारबलिभुक्, निशैतः, निश्चलाङ्गः, बकः, बकोटः, मीनघाती, मृषाध्यायी, शिखी, शुक्लवायसः

Definition

हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्य कोऽपि पुमान् यस्य शास्त्रे निरूपिताः धर्माः अध्ययनं यजनं दानञ्च सन्ति।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
अस्रविशेषः, सः सूचियुक्तः दण्डः यः चापेन निःक्षिप्यते।
तेजःपदार्थविशेषः।
खगविशेषः।

Example

त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
बाणस्य आघातेन खगः आहतः।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
सारसाय मत्स्यं रोचते।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
वृक्षाणां रक्षणं कर्तव्यम्।
पित्तं अन्नस्य पचनक्रियायां सहायकम्।