Eight Sanskrit Meaning
८, अष्ट, अष्टौ
Definition
पशुविशेषः- सः पशुः यः विशालः स्थूलः शुण्डायुक्तः च।
वृक्षविशेषः यस्य शुष्काणि फलानि भेषजरञ्जकव्यञ्जनादिरूपेण उपयुज्यन्ते।
सप्ताधिकम् एकः।
ग्रहणात्मकः व्यापारः।
एवम् उक्तेन प्रकारेण।
सप्ताधिकम् एकम् अभिधेया।
Example
गजाय इक्षुः रोचते।
ग्रीष्मे नागकेसरे श्वेतपुष्पाणि विकसन्ति।
अस्य ग्रन्थस्य अष्ट काण्डाः सन्ति।
एवं कार्यं करिष्यति चेत् कदापि मम कार्यस्य सिद्धिर्न भवति।
चत्वारः अधिकं चत्वारः अष्ट जायते।
Acquaintance in SanskritGall in SanskritFictional in SanskritMilestone in SanskritWary in SanskritRottenness in SanskritFootstep in SanskritEmpty in SanskritSound in SanskritAtomic Number 50 in SanskritUnlucky in SanskritHave in SanskritCinque in SanskritFraction in SanskritHandsome in SanskritToo in SanskritOrange in SanskritBeleaguer in SanskritSyntactician in SanskritAppeal in Sanskrit