Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Eight Sanskrit Meaning

८, अष्ट, अष्टौ

Definition

पशुविशेषः- सः पशुः यः विशालः स्थूलः शुण्डायुक्तः च।
वृक्षविशेषः यस्य शुष्काणि फलानि भेषजरञ्जकव्यञ्जनादिरूपेण उपयुज्यन्ते।
सप्ताधिकम् एकः।
ग्रहणात्मकः व्यापारः।
एवम् उक्तेन प्रकारेण।

सप्ताधिकम् एकम् अभिधेया।

Example

गजाय इक्षुः रोचते।
ग्रीष्मे नागकेसरे श्वेतपुष्पाणि विकसन्ति।
अस्य ग्रन्थस्य अष्ट काण्डाः सन्ति।
एवं कार्यं करिष्यति चेत् कदापि मम कार्यस्य सिद्धिर्न भवति।
चत्वारः अधिकं चत्वारः अष्ट जायते।