Ejection Sanskrit Meaning
त्यजनम्, निराक्रिया, परिवासः, बहिष्करणम्, बहिष्कारः, व्यवच्छेदः
Definition
कस्यचित् विषयस्य विरोधं प्रदर्शयितुं कृतः तस्य विषयस्य त्यागः।
निष्कासनस्य क्रिया।
अधिकारात् अपसारितः।
Example
गान्धीमहोदयेन विदेशीनां वस्तूनां बहिष्कारः कृतः।
रामेण अन्यजातीयया युवतिना सह विवाहः कृतः अतः समाजः तस्य बहिष्कारम् अकरोत्।
भूमिपतिना कृषीवलः तस्य भूमेः पदच्युतः कृतः।
Provision in SanskritMaimed in SanskritUntaught in SanskritTusk in SanskritUnruliness in SanskritLxxv in SanskritFresh in SanskritSunday in SanskritElsewhere in SanskritCurtain in SanskritWolf in SanskritMercury in SanskritAccepted in SanskritGenus Lotus in SanskritIdea in SanskritFracture in SanskritDovecote in SanskritValorousness in SanskritSabotage in SanskritSickly in Sanskrit