Elation Sanskrit Meaning
उर्मिः, उर्मी, तरङ्गः, विचिः, वीचिः, वीची
Definition
प्रसन्नस्य भावः।
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
शक्तिवर्धकः मनोवेगः।
मनसि अभीष्टकार्यार्थे उप्पन्नं सुखदायकं प्लवनम्।
सुखसाधनानाम् आस्वादनस्य क्रिया।
केनापि कारणेन उत्पन्ना उर्मिः या शरीरे वायुमण्डले वा प्रचलति।
नदी-समुद्रादिषु जलाशयेषु विशिष्टान्तरेण उत् च अव च त्वङ्गमाना जलराशिः या
Example
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
सचिनः उत्साहेन वल्लनं करोति।
वध्वाः मनसि पतिमिलनस्य कृते तरङ्गाः उद्भवन्ति।
सामन्तयुगे सामन्ताः भोगम् अनुभवन्तः एव जीवनं यापयन्ति स्म।
विद्युति तरङ्गाः सन्ति।
समुद्रस्य ऊर्मयः पर्वतम् अभिताड्य व्याघूर्णन्ति।
बिरजू-महाराजेन अस्मान् तरङ्गः श्रावितः।
अस्याः गायक
Command in SanskritCasting Vote in SanskritLawfully in SanskritElbow Grease in SanskritTransgression in SanskritGrace in SanskritPloughshare in SanskritGood-looking in SanskritTrouncing in SanskritLooker in SanskritIntoxicate in SanskritTriumph in SanskritFree in SanskritKilling in SanskritDrib in SanskritMulct in SanskritUnhinged in SanskritBlack in SanskritArishth in SanskritOrganism in Sanskrit