Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Elbow Grease Sanskrit Meaning

आयासः, उद्यमः, क्लमः, क्लमथः, क्लेशः, परिश्रमः, प्रयासः, व्यायामः, श्रमः

Definition

तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
शारीरकानि कष्टानि।
कस्यापि वस्तूनः उत्पादने रताः जनाः कार्यशाला वा।
ईप्सितसिद्ध्यर्थं क्रियमाणं कार्यम्।
जीवितार्थे कृतं कर्म।
शारीरिकी मानसिकी वा पीडा।
शीघ्रस्य अवस्था।
बलवर्धनार्थे कृताः शारीरिकाः परिश्रमाः।
शरीरस्य शक्तिः।

सा

Example

अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
परिश्रमैः प्रेयं श्रेयम् अपि प्राप्तुं शक्यते।
शासनं महिलानां कृते स्थापितस्य उद्योगान् प्रोत्साहनं ददाति।
तेन वस्त्रविक्रयणेन सह अन्यः उद्योगः अपि आरब्धः।
नैकान् क्लेशान् अन्वभवन् देशभक्ताः भारतदेशस्य स्वातन्त्र्यार्थे। / क्लेशः फलेन हि पुनर्नव