Elbow Joint Sanskrit Meaning
कफणिः, कफोणिः, भुजामध्यः
Definition
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
अवयवविशेषः, हस्तमध्यगतः अवयवः येन मणिबन्ध-बाहु-पर्यन्तः हस्तः अनायासेन परिवर्तते।
अग्नेः ऊर्ध्वगामि अर्चिः।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
त्वग्-रोगः सः रोगः यस्मिन् त्वचि कीलानि उद्भवन्ति।
साधनविशेषः, लोहादीनां
Example
वाहनभ्रंशेन तस्य कफोणिः आहतः।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
सीतायाः कर्णे कीलाभ्यां शोभेते।
लोहकीलकेन बद्धा इयं मूर्तिः।
चर्मकारः कीलेन पादत्राणं दृढीकरोति।
पुरातनीये काले अरत्निना यज्ञवेदिकायाः मापनं क्रियते स्म।
अस्मिन् संवत्सरे कीलकर्पासस्य उत्पादनं सम्यक्
Gautama Buddha in SanskritGet Hitched With in SanskritArouse in SanskritEbony in SanskritUnnumberable in SanskritKama in SanskritIcy in SanskritDefraud in SanskritFirst in SanskritPrisoner in SanskritLog Z's in SanskritEerie in SanskritComprehend in SanskritFumbling in SanskritRipe in SanskritOverstated in SanskritImpotence in SanskritUnnumberable in SanskritBalance in SanskritMoment in Sanskrit