Eld Sanskrit Meaning
आयुः, आयुष, जरा, जीवनम्, जीवा, जीवित्वम्, जीव्यम्, मन्दसान, वार्द्धकभावः, वार्द्धक्यम्, वार्द्ध्यम्, वार्धकम्, वृद्धकालः, वृद्धता, वृद्धत्वम्, शेषावस्था
Definition
अन्तिमश्वासस्य कालः।
विद्यमानः समयः।
जन्मनः आरभ्य गतः जीवनकालः।
आमृत्योः कालः।
जीवितार्थे कृतं कर्म।
जीवितस्य अवस्था भावः वा।
वृद्धस्य अवस्था।
सः समयः यदा जनः वृद्धः भवति।
आम्राणाम् एकः प्रकारः।
पायरी इति नामकानाम् आ
Example
तस्य मृत्युकालः समीपम् एव।
वर्तमानकाले स्त्री सर्वेषु क्षेत्रेषु अग्रगामिनी।
श्यामस्य आयुः द्विवर्षाधिकः अस्ति।
तेन वस्त्रविक्रयणेन सह अन्यः उद्योगः अपि आरब्धः।
यावद् जीवनम् अस्ति तावद् आश
Drive Off in SanskritShine in SanskritVegetable Hummingbird in SanskritAbuse in SanskritCurtainless in SanskritMarkweed in SanskritMerge in SanskritClimax in SanskritPoor Man's Pulse in SanskritKyphotic in SanskritJuicy in SanskritRepugnant in SanskritConcentration in SanskritGuilty in SanskritLength in SanskritLook For in SanskritRoad in SanskritSlumber in SanskritSate in SanskritUnvanquishable in Sanskrit