Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Elder Sanskrit Meaning

ज्येष्ठ

Definition

मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गततृतीयः मासः।
यः वयसा अधिकः।
पितामहप्रपितामहादिभ्यः पूर्वः जातः।
उत्तम-स्वभाव-युक्तः।
पत्युः ज्येष्ठः भ्राता।
यः विशेष्यत्वेन महत्त्वं भजते।
मनुष्यस्य मृताः मातापित्रादयः पूर्वपुरुषाः।
गतयौवनः।
अग्रे जातः।
वयसा अधिकः।
यः दैर्घ्येन युक्तम्।

Example

तस्य जन्म ज्येष्ठस्य दशम्याम् अभवत्।
वृद्धानां कृते अत्र विना शुल्कं सेवा उपलब्धा अस्ति।
रामकृष्णादयः अस्माकं पूर्वजाः।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
सीतायाः देवा कृषकः।
पितृपक्षे पूर्वजेभ्यः तर्पणं दीयते।
अस्मान् वृद्धां सेवितुम् अत्र कोपि नास्ति। ""/ वृद