Elder Sanskrit Meaning
ज्येष्ठ
Definition
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गततृतीयः मासः।
यः वयसा अधिकः।
पितामहप्रपितामहादिभ्यः पूर्वः जातः।
उत्तम-स्वभाव-युक्तः।
पत्युः ज्येष्ठः भ्राता।
यः विशेष्यत्वेन महत्त्वं भजते।
मनुष्यस्य मृताः मातापित्रादयः पूर्वपुरुषाः।
गतयौवनः।
अग्रे जातः।
वयसा अधिकः।
यः दैर्घ्येन युक्तम्।
अ
Example
तस्य जन्म ज्येष्ठस्य दशम्याम् अभवत्।
वृद्धानां कृते अत्र विना शुल्कं सेवा उपलब्धा अस्ति।
रामकृष्णादयः अस्माकं पूर्वजाः।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
सीतायाः देवा कृषकः।
पितृपक्षे पूर्वजेभ्यः तर्पणं दीयते।
अस्मान् वृद्धां सेवितुम् अत्र कोपि नास्ति। ""/ वृद
Run in SanskritRinse in SanskritShe-goat in SanskritBeyond Doubt in SanskritExcretion in SanskritDirectly in SanskritWorship in SanskritDeliquium in SanskritAt First in SanskritHate in SanskritWolf in SanskritSprinkle in SanskritBlurry in SanskritCurcuma Domestica in SanskritRelief in SanskritFlowerless in SanskritAdoptive in SanskritCharge in SanskritTrail in SanskritFreeze Off in Sanskrit