Elect Sanskrit Meaning
उद्वृ, उपसंकॢप्, निर्वाचित, प्रकॢप्, प्रतिवृ, वरय, विलभ्, वृ, वृत
Definition
अस्वं वस्तु विचारं वा स्वं करणानुकूलः व्यापारः।
समूहाद् वस्तूनां पृथक्करणात्मकः व्यापारः।
कृतवरणम्।
चयनस्य कार्यम्।
विशिष्टस्य कार्यस्य कृते बहुषु एकस्य वा बहूनां प्रतिनिधिरूपेण वरणम्।
यः निर्वाचनेन वृणितः।
लघूनि वस्तूनि एकैकशः हस्तेन ग्रहणानुकूलः व्यापारः।
जनेषु एकस्य प्रतिनिधिरूपेण परिग्रहणानुकूलः व्यापारः।
बहुषु वस्तुषु वाञ्छितानि व
Example
अहं हिन्दुधर्मम् अङ्गीकरोमि।
सः करण्डात् पक्वानि आम्रफलानि चिनोति।
अस्य पुरस्कारार्थे वृतस्य ग्रन्थस्य लेखकः निरालाजी महोदयः अस्ति।
लोकसभायाः आगामिनः निर्वाचनस्य सज्जता प्रारभते।
जनाः निर्वाचितं प्रतिनिधिं शुभकामनां प्रयच्छति।
माता अङ्गणे उपविश्य तण्डुलेभ्यः पाषाणखण्डानि विचिनोति।
कांग्रेससदस्याः सोनियागान्धीमहोदयां कांग्रेसाध्यक्ष