Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Electric Cell Sanskrit Meaning

विद्युत्कोषः, विद्युत्पेटिका, समूहा

Definition

सर्वेषां प्राणिनां मूला संरचना कार्यात्मकं संघटनं च यस्मात् प्राणिनां निर्मितिः जायते।
गेहप्रकोष्ठकः।
शस्त्रविशेषः - यस्य दीर्घदण्डे सूच्याग्रवत् तीक्ष्णं पत्रम् अस्ति।
रसायनगर्भः कोषः यस्मिन् रासायनिकप्रक्रियया विद्युत् निर्मीयते।
दूरध्वनिसञ्चविशेषः येन भ्रमणं कृत्वा अपि वार्

Example

सूक्ष्मदर्शिन्या दृष्टं चेत् कोशिका एकः कक्षः इव दृश्यते।
मम प्रकोष्ठः द्वितीये अट्टे अस्ति।
प्राचीने काले युद्धे शूलः उपायुज्यत।
क्रीडानके चतस्रः विद्युत्पेटिकाः सन्ति।,
इदानीन्तने काले प्रत्येकः