Electric Cell Sanskrit Meaning
विद्युत्कोषः, विद्युत्पेटिका, समूहा
Definition
सर्वेषां प्राणिनां मूला संरचना कार्यात्मकं संघटनं च यस्मात् प्राणिनां निर्मितिः जायते।
गेहप्रकोष्ठकः।
शस्त्रविशेषः - यस्य दीर्घदण्डे सूच्याग्रवत् तीक्ष्णं पत्रम् अस्ति।
रसायनगर्भः कोषः यस्मिन् रासायनिकप्रक्रियया विद्युत् निर्मीयते।
दूरध्वनिसञ्चविशेषः येन भ्रमणं कृत्वा अपि वार्
Example
सूक्ष्मदर्शिन्या दृष्टं चेत् कोशिका एकः कक्षः इव दृश्यते।
मम प्रकोष्ठः द्वितीये अट्टे अस्ति।
प्राचीने काले युद्धे शूलः उपायुज्यत।
क्रीडानके चतस्रः विद्युत्पेटिकाः सन्ति।,
इदानीन्तने काले प्रत्येकः
Instruction in SanskritArchitect in SanskritCouch in SanskritPoor in SanskritTruth in SanskritWeighty in SanskritFudge in SanskritOpinion in SanskritSlightness in Sanskrit63 in SanskritDomestic in SanskritPanic-struck in SanskritBellow in SanskritSickly in SanskritInsult in SanskritBelly in SanskritGet Hitched With in SanskritAddress in SanskritEffort in SanskritSequent in Sanskrit