Electric Power Sanskrit Meaning
विद्युच्छक्तिः, विद्युच्शक्तिः
Definition
पृथिव्याः वायुमण्डलस्थायाः वैद्युतायाः ऊर्जायाः उत्सर्गः यद् मेघानां घर्षणात् प्रादुर्भवति तथा च आकाशे प्रकाशं तथा च घोषध्वनिं जनयति।
विशिष्टाभिः क्रियाभिः उत्पाद्यमाना एका शक्तिः यया वस्तुषु आकर्षणम् अपकर्षणं तापः प्रकाशश्च भवति।
विद्युद्रूपा शक्ति।
Example
आकाशे विद्युत् देदीप्यते।
जलद्वारा अपि विद्युत् उत्पाद्यते।
औद्योगीकरणस्य मूले विद्युच्छक्तिः एव अस्ति।
Spirits in SanskritCharge in SanskritPediatrist in SanskritKindness in SanskritAppear in SanskritPress in SanskritSettled in SanskritValorousness in SanskritGautama Siddhartha in SanskritKick in SanskritConsent in SanskritStepwise in SanskritFull-of-the-moon in SanskritWither in SanskritGreat Bellied in SanskritSwoon in SanskritOptic in SanskritRing in SanskritRobed in SanskritDisloyal in Sanskrit