Electricity Sanskrit Meaning
तडित्, विद्युत्, वैद्युतशक्तिः
Definition
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
आम्रबीजगर्भस्थः सारः
पृथिव्याः वायुमण्डलस्थायाः वैद्युतायाः ऊर्जायाः उत्सर्गः यद् मेघानां घर्षणात् प्रादुर्भवति तथा च आकाशे प्रकाशं तथा च घोषध्वनिं जनयति।
विशिष्टाभिः क्रियाभिः उत्पाद्यमाना एका शक्तिः यया वस्
Example
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
बालकः सारम् अत्ति
आकाशे विद्युत् देदीप्यते।
जलद्वारा अपि विद्युत् उत्पाद्यते।
विद्युतः वर्णनं पुराणेषु प्राप्यते।
Liquidity in SanskritCompassionateness in SanskritHeavy in SanskritFull in SanskritDistracted in SanskritTerrified in SanskritAbhorrent in SanskritEc in SanskritLxxi in SanskritDialog in SanskritSob in SanskritPollex in SanskritTheme in SanskritAuthoress in SanskritDecease in SanskritEgret in SanskritConfuse in SanskritQuick in SanskritTurn To in SanskritHoof in Sanskrit