Electronegative Sanskrit Meaning
ऋणात्मकः
Definition
पुनर्देयत्वेन स्वीकृत्य यत् गृहीतम् धनम्।
यस्मिन् नकारस्य भावः अस्ति।
वैद्युतशास्त्रे ऋणात्मकविद्युत्-अधिभार-युक्तानाम् द्योतनार्थे उपयुज्यमाना संज्ञा
पुरुषेण संस्थया वा अन्यस्मै पुरुषाय संस्थायै वा दत्ता सेवा।
गणिते न्यूनतादर्शकचिह्नम्
यः नकारं ददाति ।
Example
तेन मम प्रश्नस्य नकारात्मकं समाधानं दत्तम्।
केचित् सूक्ष्मकणाः ऋणात्मकाः सन्ति
हिन्दूधर्मानुसारेण मातृऋणं पितृऋणं गुरुऋणं तथा च देवऋणम् इति चत्वारि प्रमुखानि ऋणानि सन्ति।
शून्यात् न्यूना सङ्ख्या ऋणचिह्नेन दर्शयति
नकारत्मकैः जनैः अपि कार्यं कारयितुं शक्नोमि ।
Torch in SanskritV in SanskritStrip in SanskritWrist in SanskritSimpleness in SanskritMargosa in SanskritTwelve Noon in SanskritIntellect in SanskritBrutish in SanskritGanesha in SanskritConsiderably in SanskritDispossessed in SanskritFlush in SanskritEye in SanskritCave in SanskritRetainer in SanskritWasting in SanskritSpeedily in SanskritLittle in SanskritBlood in Sanskrit