Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Electronegative Sanskrit Meaning

ऋणात्मकः

Definition

पुनर्देयत्वेन स्वीकृत्य यत् गृहीतम् धनम्।
यस्मिन् नकारस्य भावः अस्ति।
वैद्युतशास्त्रे ऋणात्मकविद्युत्-अधिभार-युक्तानाम् द्योतनार्थे उपयुज्यमाना संज्ञा
पुरुषेण संस्थया वा अन्यस्मै पुरुषाय संस्थायै वा दत्ता सेवा।
गणिते न्यूनतादर्शकचिह्नम्
यः नकारं ददाति ।

Example

तेन मम प्रश्नस्य नकारात्मकं समाधानं दत्तम्।
केचित् सूक्ष्मकणाः ऋणात्मकाः सन्ति
हिन्दूधर्मानुसारेण मातृऋणं पितृऋणं गुरुऋणं तथा च देवऋणम् इति चत्वारि प्रमुखानि ऋणानि सन्ति।
शून्यात् न्यूना सङ्ख्या ऋणचिह्नेन दर्शयति
नकारत्मकैः जनैः अपि कार्यं कारयितुं शक्नोमि ।