Element Sanskrit Meaning
कूटः, कूटम्, पिङ्गला, रासायनिक-तत्त्वम्
Definition
एकात् अधिकाः व्यक्तयः।
जगतः मूलकारणम्।
सः पिण्डः यस्य अन्तः संरचना वर्तते यः अक्तपरिमाणः यस्य च विघटनम् असम्भवी।
पर्वतस्य शिरोऽग्रम्।
अवयवविशेषः सः कठोरः अवयवः यः खुरयुक्तानां पशूनां मस्तिष्के वर्तते।
यस्मिन् कपटम् अस्ति।
गणितशास्त्रे सा संख्या या भागस्य विभागान् सम्बोधयति तथा
Example
जनानां हितार्थे कार्यं करणीयम्।
साङ्ख्यदर्शनस्य मते पञ्चविंशति तत्वानि सन्ति।
प्रत्येकस्मिन् रासायनिकतत्त्वे न्युट्रानादिकं भवति।
भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
वृषभस्य शृङ्गम् अभिदत्।
अद्य गुरुणा गणिततासिकायाम् अंशम् अधिकृत्य व्याख्यानं दत्तम्।
Brinjal in SanskritRegard in SanskritGlow in SanskritBound in SanskritSpeed in SanskritSkyline in SanskritSorrow in SanskritAtaractic in SanskritDisaster in SanskritCleanup in SanskritSilver in SanskritForty-seventh in SanskritTester in SanskritLife in SanskritInvective in SanskritSheet in SanskritIdentical in SanskritDriblet in SanskritSleazy in SanskritGeezerhood in Sanskrit