Elettaria Cardamomum Sanskrit Meaning
एला, एलिका, ऐन्द्री, कपोतपर्णी, कायस्था, गन्धालीगर्भः, चन्द्रिका, द्राविडी, बलवती, बह्वलगन्धा, बाला, सागरगामिनी, हिमा
Definition
फलविशेषः-तत् फलं यस्य सुगन्धितानि बीजानि उपस्कररुपेण उपयुज्यन्ते।
एकः सांवत्सरः वृक्षः यस्य फलेभ्यः प्राप्तानि सुगन्धितानि बीजानि व्यञ्जने प्रयुज्यन्ते।
Example
मोहनः स्वादाय कषाये एलां योजयति।
अस्यां वाटिकायां एलायाः वृक्षाणि सन्ति।
Jackfruit Tree in SanskritGood Book in SanskritFace in SanskritFeeding in SanskritTuesday in SanskritFuturity in SanskritSurname in SanskritQuicksilver in SanskritBoard in SanskritJealousy in SanskritSmallpox in SanskritRoute in SanskritBeyond in SanskritPlunder in SanskritJust Now in SanskritServant in SanskritAntarctic in SanskritKey in SanskritWarrantor in SanskritInvective in Sanskrit