Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Elettaria Cardamomum Sanskrit Meaning

एला, एलिका, ऐन्द्री, कपोतपर्णी, कायस्था, गन्धालीगर्भः, चन्द्रिका, द्राविडी, बलवती, बह्वलगन्धा, बाला, सागरगामिनी, हिमा

Definition

फलविशेषः-तत् फलं यस्य सुगन्धितानि बीजानि उपस्कररुपेण उपयुज्यन्ते।
एकः सांवत्सरः वृक्षः यस्य फलेभ्यः प्राप्तानि सुगन्धितानि बीजानि व्यञ्जने प्रयुज्यन्ते।

Example

मोहनः स्वादाय कषाये एलां योजयति।
अस्यां वाटिकायां एलायाः वृक्षाणि सन्ति।