Elite Sanskrit Meaning
निर्वाचित, वृत
Definition
कृतवरणम्।
यः निर्वाचनेन वृणितः।
अभिजातानां जनानां वर्गः समूहः वा।
Example
अस्य पुरस्कारार्थे वृतस्य ग्रन्थस्य लेखकः निरालाजी महोदयः अस्ति।
जनाः निर्वाचितं प्रतिनिधिं शुभकामनां प्रयच्छति।
अत्र केवलम् अभिजातीनां प्रवेशः शक्यः।
Detective in SanskritLamentation in SanskritLot in SanskritDraw in SanskritUnbound in SanskritVery in SanskritSay in SanskritHirudinean in SanskritHeadquarters in SanskritChemical Science in SanskritPlay in SanskritObsequious in SanskritGirl in SanskritGathered in SanskritDahl in SanskritAt That Place in SanskritArchaeologist in SanskritDetention in SanskritImmature in SanskritAb Initio in Sanskrit