Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Elongate Leaf Sanskrit Meaning

पत्रम्

Definition

लघुपर्णम्।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
वृक्षावयवविशेषः येन वृक्षाः सूर्यप्रकाशं गृह्णन्ति।
सः लेखः यः शासनादिभिः सम्बद्धां सूचनाम् आदिशति।
धातोः सुपेशं पत्रम्।
कर्गजपत्रे लिखितः वृत्तान्तः।
धातोः सः प्रकारः यः कर्गजम् इव सुपेशः भवति।

अनवधानतया अकस्मादेव उपरिष्टात्

Example

मेषः कृषिक्षेत्रे धान्यस्य पल्लवानि अत्ति।
सः उद्याने शुष्कानि पर्णानि उञ्छति।
सम्यक् लेख्यपत्रैः मृगाङ्केन पैतृकसम्पत्त्यां स्वस्य अधिकारः प्रमाणीकृतः।
अस्य यानस्य नेमिः धातुपत्रेण निर्मितम्।
सः ताम्रस्य पत्रे लक्ष्मीयन्त्रम् निरमात्।
छदेः तस्य पतनं केनापि न दृष्टम्।
धारया तस्य