Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Elsewhere Sanskrit Meaning

अन्यतस्, अन्यत्र, अन्यस्थाने, अपरतस्, इतरतस्, इतरत्र, परत्र, भिन्नस्थाने, स्थानान्तरे

Definition

अन्यत् स्थाने।
यस्य विनाशो न भवति।
यस्य सीमा नास्ति।
न गण्यम्।
यः नतः नास्ति।
भाद्रशुक्लचतुर्दश्यां कर्तव्यम् अनन्तदेवस्य व्रतम्।
तत् कुङ्कुमहरिद्रायुक्तं चतुर्दशग्रन्थियुक्तं सूत्रं यद् अनंत-चतुर्दश्यां बध्यते।
रामानुजाचार्यस्य शिष्यः।

Example

श्यामः रामेण सह स्थानान्तरे गतः।
ईश्वरः अनन्तः अस्ति।
अद्य सभायाम् असङ्ख्याः जनाः सन्ति।
सिकन्दरस्य पुरतः निर्बद्धे सत्यपि पोरसः अनतः।
पितामही प्रतिवर्षम् अनन्तव्रतं करोति।
महोदयः अनन्तनाथः चत