Elucidation Sanskrit Meaning
प्रकाशनम्, विवरणम्, विवृतिः, व्याख्या, स्पष्टीकरणम्
Definition
क्लिष्टवाक्यादीनां स्पष्टीकरणम्।
अन्यस्य अवगमनार्थे विशदीकरणम्।
कस्यापि कथनादीनां मुख्यः आशयः।
कस्यापि विषयस्य विस्तरेण कृतं वर्णनम्।
कमपि विषयमधिकृत्य खण्डनमण्डनात्मिका चर्चा।
कस्यापि शब्दस्य पदस्य वा अर्थस्य भावस्य वा स्पष्टीकरणार्थे कृतं कथनम्।
यद् स्वच्छतया न अवगम्यते।
Example
संस्कृतश्लोकानाम् विवरणं सुलभं नास्ति।
शिक्षकः शिष्यान् सारं लेखितुम् अकथयत्।
सः रामायणस्य टीकां लिखति।
अत्यधिकेन वादेन कार्यं नश्यति।
गुरुः सत्यस्य व्याख्यां कथयति।
अस्य पद्यस्य अन्वर्थः स्पष्टः नास्ति।
Of A Sudden in SanskritStrong Drink in SanskritWbc in SanskritDivinity in SanskritQuiver in SanskritTree Branch in SanskritPanini in SanskritQuestioner in SanskritProper in SanskritBill in SanskritCock in SanskritContribution in SanskritMad Apple in SanskritKill in SanskritProud in SanskritSate in SanskritDeafness in SanskritSelf-justification in SanskritSopping in SanskritPb in Sanskrit