Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Elusive Sanskrit Meaning

क्लिष्ट, दुर्ग्राह्य

Definition

दुःखेन गमनीयस्थानादि।
यद् ज्ञानात् परे अस्ति।
यस्य ज्ञानं नेत्रमात्रेण न भवति।
यः मायया क्रीडां करोति।
यः इन्द्रजालं करोति।
यः सुगमः नास्ति।
यः ग्रहीतुं सुलभः नास्ति।
फलज्योतिषानुसारेण अशुभः ग्रहः।
यद् लक्षितं नास्ति।

Example

ईश्वरः अज्ञेयः अस्ति।
ईश्वरस्य अदृश्या शक्तिः सर्वव्यापिनी अस्ति।
मायाकारेण वस्त्रात् पुष्पस्य निर्माणं कृतम्।
लक्ष्मणः मायाविनं मेघनादं जघान।
अस्य प्रश्नस्य समाधानार्थे एषा क्लिष्टा प्रक्रिया वर्तते।
दुर्ग्राह्याणां वस्तूनाम् अनुधावनेन किं प्राप्यते।
शनिः