Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Emaciated Sanskrit Meaning

अस्थिपूर्ण, अस्थिमत्, अस्थिमय

Definition

यस्मिन् अस्थिमात्रम् अवशिष्टम्।
अस्थ्ना विनिर्मितम्।
यस्य शरीरं कृशम् अस्ति।
यः अतीव कृशः अस्ति।
यस्य काया कृश्यति।

Example

द्वित्रिमासात् अन्नग्रहणेन विना तस्य मातामह्याः शरीरम् अस्थिमात्रम् अभवत्।
राजमन्दिरे नैकानि अस्थिमयानि वस्तूनि सन्ति।
कृशाङ्गेन युवकेन सा धावनप्रतियोगिता जिता।
व्याधिना ग्रस्तः सः अस्थिमयः जातः।
व्याधिना सः क्षीणः जातः।