Emanation Sanskrit Meaning
प्रकटनम्
Definition
आकस्मिकं गोचरत्वम्।
प्रादुर्भवनस्य क्रिया भावो वा।
मनसि जातानां भावादीनां प्रत्यक्षीकरणम्।
तत् स्थानं यस्मात् कस्यापि उत्पत्तिः जायते।
स्वस्वामित्वस्य निःशेषेण निवृत्तेः क्रिया।
त्यजनस्य भावः।
Example
स्तम्भात् नरसिंहस्य प्रकटनम् अभवत्।
पृथिव्यां प्रथमतः एककोशीयस्य जीवस्य उत्पत्तिः अभवत्।
कविः काव्यद्वारा स्वस्य विचारस्य अभिव्यक्तिं करोति।
गङ्गायाः प्रभवः गङ्गोत्री इति अस्ति।
राज्ञः पदस्य परित्यागेन प्रजा दुःखी अभवत्।
पत्न्यापत्ययोः त
Mortal in SanskritCongest in SanskritComing Back in SanskritStory in SanskritSnub in SanskritPerquisite in SanskritArea in SanskritScrap in SanskritDispense in SanskritBottle Gourd in SanskritActive Voice in SanskritCitrus Maxima in SanskritOpening in SanskritWelfare Worker in SanskritPanthera Leo in SanskritLack in SanskritBald-headed in SanskritRadish Plant in SanskritRumour in SanskritJohn Barleycorn in Sanskrit