Emancipated Sanskrit Meaning
जीवन्मुक्त
Definition
काव्यप्रकारः, यस्मिन् पादन्ते वर्णसाम्यं न दृश्यते।
यः न बद्धः।
यः मर्यादायाः पालनं करोति।
कस्मात् अपि बन्धनात् रहितः।
जीवन् एव मायाबन्धरहितः।
यस्मात् रोगादयः दूरीकृताः।
नियन्त्रेण रहितः ।
Example
एतद् मुक्तकाव्यम् वर्तते।
उन्मुक्ताः खगाः गगने विहरन्ति।
मर्यादारहिताय पुरुषाय लज्जा कुतः।
कारागृहात् मुक्तः बन्दिः कुटुम्बेन मिलित्वा अतीव आनन्दितः।
जीवन्मुक्तः पुरुषः कदापि न शोचति।
पोलिओ इति व्याधेः मुक्तस्य जगतः
Atrocious in SanskritExtent in SanskritAbsorbed in SanskritHard Liquor in SanskritJoin in SanskritPlay in SanskritStepbrother in SanskritTotalitarianism in SanskritFrailness in SanskritThunderbolt in SanskritCurcuma Domestica in SanskritImportunately in SanskritObliging in SanskritFeeble in SanskritRepeated in SanskritKnock Off in SanskritPicnic in SanskritSympathy in SanskritSugar Cane in SanskritOkra in Sanskrit