Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Embellish Sanskrit Meaning

अतिभूष्, अभिभूष् मण्ड्, अलङ्कृ, अवतंस्, आतंस्, उपशुभ्, तंस्, भूष्, मङ्क्, रच्, रूष्, विभूष्, शुभ्, समलंकृ, संशुभ्, स्वन्

Definition

मण्डनात्मकः व्यापारः यस्मिन् किम् अपि अभिनवैः वस्तुभिः सुशुभ्यते।
दोषनिवारणानुकूलः संशोधनात्मकः व्यापारः।
अलङ्काररचनादिना सुशोभीकरणस्य क्रिया।

Example

नवोढा स्नुषा गृहम् अलङ्करोति स्म।
आचार्यः अस्मद्भिः लिखितं प्रबन्धं संशोधयति।
कृष्णेन कृतेन राधायाः प्रसाधनात् अनन्तरं काव्यं समाप्तिम् अगमत्।