Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Embellished Sanskrit Meaning

अलङ्कृत, आभूषित, परिष्कृत, प्रसाधित, भूषित, मण्डित

Definition

पदादिभिः यस्य सम्मानः जातः।
यः वस्त्रादीन् धारयति।
येन शृङ्गारः कृतः।
काव्यालङ्कारेण युक्तः।

Example

सः भारतभूषण इति उपाध्या विभूषितः कृतः।
समारोहे स्वर्णभूषणैः अलङ्कृता महिला सर्वेषां दृष्टिविषयः अभवत्।
भूषिता स्त्री मञ्चे नृत्यति।
रीतिकालीनैः कविभिः अलङ्कृताः रचनाः लिखिताः।