Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Embellishment Sanskrit Meaning

अलंकरणम्, आभरणम्, उपस्कारः, परिष्करः, प्रसाधनम्, भूषणम्, मण्डनम्, रूषणम्, विभूषणम्

Definition

तत् यन्त्रं यस्मात् संगीतस्य स्वरादीनि तालानि वा वाद्यन्ते।
पुष्पोपचयहेतुः भूभागः।
मानवनिर्मितानि तानि वस्तूनि येन कस्यापि शोभा वर्धते।
मानवनिर्मितं तद् वस्तु यस्योपरि जनाः स्वपन्ति।
येन आयुध्यते।
शोभनस्य अवस्था भावो वा।
वस्त्रेषु स्यूतः लघुः दृतिः।
शोभ

Example

अस्मिन् सङ्गीतविद्यालये नानाप्रकारकानि वाद्यानि सन्ति।
अस्यां पुष्पवाटिकायां विभिन्नानि पुष्पाणि सन्ति।
स्त्रिभ्यः आभूषणानि रोच्यन्ते।
सः गृहात् बहिः मञ्चे अस्वपीत्।
भारतदेशः विदेशात् आयुधानि क्रीणाति।
सूर्यास्तकाले आकाशस्य शोभा वर्धते।
एकेन चोरेण मम पुटः कर्तितः।
राजपुत्रस्य राज्याभिषेकस्य समये र