Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Emblem Sanskrit Meaning

केतुः, चिह्नम्, ध्वजः, पताका, प्रतिमा, प्रतिरूपम्, लक्षणम्, लिङ्गम्, व्यञ्जनम्, सङ्केतः

Definition

कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
वस्तुनः व्यावर्तकः धर्मः।
वस्तुनः पृष्ठभागस्योपरि वर्तमानम् अन्यवर्णस्य अङ्कनम्।
कस्मिन्नपि वस्तुनि प्राप्तं तद् तत्वं येन तद् वस्तु भिन्नम् अस्ति इति ज्ञायते।
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
किमपि वस्तु दृष्ट्वा तदनुसारेण तत्सदृ

Example

मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।
प्रायः बालकानां पाठशालायाः गणवेशेषु मस्याः चिह्नानि दृश्यन्ते।
प्रत्येकस्य वस्तुनः कापि विशेषता अस्ति एव।
प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।
औरङ्गाबादनगरस्थः बीबी-का-मकबरा इति ताजमहल इत्यस्य