Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Embodied Sanskrit Meaning

तनुधारिन्, देहधारिन्, शरीरिन्

Definition

यस्मिन् जीवः अस्ति।
प्राणविशिष्टः।
नाटके साहित्ये वा यः केन्द्रीभूतः।
यः शरीरेण युक्तः।
कालस्थानादिदृष्ट्या यः समीपः अस्ति।
यः कस्यापि क्षेत्रे विषये वा नेतृत्वं करोति।
सः पुरुषः यः कमपि न विश्वसीति।
यस्य समावेशः कृतः।
यः किमपि कार्यं कर्तुम् इच्छुकः अस्ति।
तत् वस्तु यस्य बहवः अवयवाः अङ्गानि वा स्य

Example

जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
अस्मिन् विश्वे नैके प्राणिनः सन्ति।
संस्कृतसाहित्ये विविधप्रकारकाः नायकाः सन्ति।
अहम् एकः शरीरी जीवः।
वाजपेयी महोदयः कुशलः नेता अस्ति।
मानसी शङ्किनः पत्युः त्रस्ता अस्ति।
अस्य काव्यस्य सन्निहितान् भावान् स्पष्टीकर