Embrace Sanskrit Meaning
अङ्गपालिः, अभिपरिष्वञ्ज्, अभिरभ्, अभिष्वञ्ज्, अभिसंस्वञ्ज्, आलिङ्गनम्, आलिङ्ग्, आश्लिष्, उपगुह्, उपगूहनम्, उपबृह्, उपाश्लिष्, क्रोडीकृ, परिरम्भः, परिष्वङ्गः, परिष्वञ्ज्, परीरम्भः, रभ्, विबृह्, श्लिषा, श्लिष्, समवलम्ब्, समालिङ्ग्, सम्परिष्वञ्ज्, संश्लिष्, संश्लेषः, संस्वञ्ज्, स्वञ्ज्
Definition
सन्धिं छित्वा अन्यस्य वस्तुनः ग्रहणस्य क्रिया भावो वा।
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
शरीरावयवविशेषः, हृदयोपरिकण्ठादधोभागः।
अस्वं वस्तु विचारं वा स्वं करणानुकूलः व्यापारः।
अपकारनिवारणार्थे क्षतपूर्त्यर्थे वा न्यायालये कृता प्रार्थना।
प्रीतिपूर्वकं परस्पराश्लेषः।
प्रीतिपूर्वकं बाहुभ्यां परस्पराश्लेषानु
Example
रामः चौर्यं करोति।
बालकः मातायाः अङ्के खेलति।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा।
अहं हिन्दुधर्मम् अङ्गीकरोमि।
परीक्षणाद् अनन्तरं ज्ञातं यद् तस्य उपरि कृतः अभियोगः असत्यः एव।
रूपकस्य अन्ते पितापुत्रयोः आलिङ्गनं ह्रदयस्पर्शि आसीत्।
कन्यायां प्रणमन्त